Declension table of ?āyaḥsthūṇa

Deva

MasculineSingularDualPlural
Nominativeāyaḥsthūṇaḥ āyaḥsthūṇau āyaḥsthūṇāḥ
Vocativeāyaḥsthūṇa āyaḥsthūṇau āyaḥsthūṇāḥ
Accusativeāyaḥsthūṇam āyaḥsthūṇau āyaḥsthūṇān
Instrumentalāyaḥsthūṇena āyaḥsthūṇābhyām āyaḥsthūṇaiḥ āyaḥsthūṇebhiḥ
Dativeāyaḥsthūṇāya āyaḥsthūṇābhyām āyaḥsthūṇebhyaḥ
Ablativeāyaḥsthūṇāt āyaḥsthūṇābhyām āyaḥsthūṇebhyaḥ
Genitiveāyaḥsthūṇasya āyaḥsthūṇayoḥ āyaḥsthūṇānām
Locativeāyaḥsthūṇe āyaḥsthūṇayoḥ āyaḥsthūṇeṣu

Compound āyaḥsthūṇa -

Adverb -āyaḥsthūṇam -āyaḥsthūṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria