Declension table of ?āvirmūla

Deva

MasculineSingularDualPlural
Nominativeāvirmūlaḥ āvirmūlau āvirmūlāḥ
Vocativeāvirmūla āvirmūlau āvirmūlāḥ
Accusativeāvirmūlam āvirmūlau āvirmūlān
Instrumentalāvirmūlena āvirmūlābhyām āvirmūlaiḥ āvirmūlebhiḥ
Dativeāvirmūlāya āvirmūlābhyām āvirmūlebhyaḥ
Ablativeāvirmūlāt āvirmūlābhyām āvirmūlebhyaḥ
Genitiveāvirmūlasya āvirmūlayoḥ āvirmūlānām
Locativeāvirmūle āvirmūlayoḥ āvirmūleṣu

Compound āvirmūla -

Adverb -āvirmūlam -āvirmūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria