Declension table of ?āvirmaṇḍala

Deva

MasculineSingularDualPlural
Nominativeāvirmaṇḍalaḥ āvirmaṇḍalau āvirmaṇḍalāḥ
Vocativeāvirmaṇḍala āvirmaṇḍalau āvirmaṇḍalāḥ
Accusativeāvirmaṇḍalam āvirmaṇḍalau āvirmaṇḍalān
Instrumentalāvirmaṇḍalena āvirmaṇḍalābhyām āvirmaṇḍalaiḥ āvirmaṇḍalebhiḥ
Dativeāvirmaṇḍalāya āvirmaṇḍalābhyām āvirmaṇḍalebhyaḥ
Ablativeāvirmaṇḍalāt āvirmaṇḍalābhyām āvirmaṇḍalebhyaḥ
Genitiveāvirmaṇḍalasya āvirmaṇḍalayoḥ āvirmaṇḍalānām
Locativeāvirmaṇḍale āvirmaṇḍalayoḥ āvirmaṇḍaleṣu

Compound āvirmaṇḍala -

Adverb -āvirmaṇḍalam -āvirmaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria