Declension table of āvika

Deva

NeuterSingularDualPlural
Nominativeāvikam āvike āvikāni
Vocativeāvika āvike āvikāni
Accusativeāvikam āvike āvikāni
Instrumentalāvikena āvikābhyām āvikaiḥ
Dativeāvikāya āvikābhyām āvikebhyaḥ
Ablativeāvikāt āvikābhyām āvikebhyaḥ
Genitiveāvikasya āvikayoḥ āvikānām
Locativeāvike āvikayoḥ āvikeṣu

Compound āvika -

Adverb -āvikam -āvikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria