Declension table of ?āvigna

Deva

MasculineSingularDualPlural
Nominativeāvignaḥ āvignau āvignāḥ
Vocativeāvigna āvignau āvignāḥ
Accusativeāvignam āvignau āvignān
Instrumentalāvignena āvignābhyām āvignaiḥ āvignebhiḥ
Dativeāvignāya āvignābhyām āvignebhyaḥ
Ablativeāvignāt āvignābhyām āvignebhyaḥ
Genitiveāvignasya āvignayoḥ āvignānām
Locativeāvigne āvignayoḥ āvigneṣu

Compound āvigna -

Adverb -āvignam -āvignāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria