Declension table of ?āvidvas

Deva

NeuterSingularDualPlural
Nominativeāvidvat āviduṣī āvidvāṃsi
Vocativeāvidvat āviduṣī āvidvāṃsi
Accusativeāvidvat āviduṣī āvidvāṃsi
Instrumentalāviduṣā āvidvadbhyām āvidvadbhiḥ
Dativeāviduṣe āvidvadbhyām āvidvadbhyaḥ
Ablativeāviduṣaḥ āvidvadbhyām āvidvadbhyaḥ
Genitiveāviduṣaḥ āviduṣoḥ āviduṣām
Locativeāviduṣi āviduṣoḥ āvidvatsu

Compound āvidvat -

Adverb -āvidvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria