Declension table of ?āvedanīya

Deva

NeuterSingularDualPlural
Nominativeāvedanīyam āvedanīye āvedanīyāni
Vocativeāvedanīya āvedanīye āvedanīyāni
Accusativeāvedanīyam āvedanīye āvedanīyāni
Instrumentalāvedanīyena āvedanīyābhyām āvedanīyaiḥ
Dativeāvedanīyāya āvedanīyābhyām āvedanīyebhyaḥ
Ablativeāvedanīyāt āvedanīyābhyām āvedanīyebhyaḥ
Genitiveāvedanīyasya āvedanīyayoḥ āvedanīyānām
Locativeāvedanīye āvedanīyayoḥ āvedanīyeṣu

Compound āvedanīya -

Adverb -āvedanīyam -āvedanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria