Declension table of ?āvayaka

Deva

NeuterSingularDualPlural
Nominativeāvayakam āvayake āvayakāni
Vocativeāvayaka āvayake āvayakāni
Accusativeāvayakam āvayake āvayakāni
Instrumentalāvayakena āvayakābhyām āvayakaiḥ
Dativeāvayakāya āvayakābhyām āvayakebhyaḥ
Ablativeāvayakāt āvayakābhyām āvayakebhyaḥ
Genitiveāvayakasya āvayakayoḥ āvayakānām
Locativeāvayake āvayakayoḥ āvayakeṣu

Compound āvayaka -

Adverb -āvayakam -āvayakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria