Declension table of ?āvasānī

Deva

FeminineSingularDualPlural
Nominativeāvasānī āvasānyau āvasānyaḥ
Vocativeāvasāni āvasānyau āvasānyaḥ
Accusativeāvasānīm āvasānyau āvasānīḥ
Instrumentalāvasānyā āvasānībhyām āvasānībhiḥ
Dativeāvasānyai āvasānībhyām āvasānībhyaḥ
Ablativeāvasānyāḥ āvasānībhyām āvasānībhyaḥ
Genitiveāvasānyāḥ āvasānyoḥ āvasānīnām
Locativeāvasānyām āvasānyoḥ āvasānīṣu

Compound āvasāni - āvasānī -

Adverb -āvasāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria