Declension table of ?āvasāna

Deva

MasculineSingularDualPlural
Nominativeāvasānaḥ āvasānau āvasānāḥ
Vocativeāvasāna āvasānau āvasānāḥ
Accusativeāvasānam āvasānau āvasānān
Instrumentalāvasānena āvasānābhyām āvasānaiḥ āvasānebhiḥ
Dativeāvasānāya āvasānābhyām āvasānebhyaḥ
Ablativeāvasānāt āvasānābhyām āvasānebhyaḥ
Genitiveāvasānasya āvasānayoḥ āvasānānām
Locativeāvasāne āvasānayoḥ āvasāneṣu

Compound āvasāna -

Adverb -āvasānam -āvasānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria