Declension table of ?āvapantaka

Deva

NeuterSingularDualPlural
Nominativeāvapantakam āvapantake āvapantakāni
Vocativeāvapantaka āvapantake āvapantakāni
Accusativeāvapantakam āvapantake āvapantakāni
Instrumentalāvapantakena āvapantakābhyām āvapantakaiḥ
Dativeāvapantakāya āvapantakābhyām āvapantakebhyaḥ
Ablativeāvapantakāt āvapantakābhyām āvapantakebhyaḥ
Genitiveāvapantakasya āvapantakayoḥ āvapantakānām
Locativeāvapantake āvapantakayoḥ āvapantakeṣu

Compound āvapantaka -

Adverb -āvapantakam -āvapantakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria