Declension table of ?āvapantaka

Deva

MasculineSingularDualPlural
Nominativeāvapantakaḥ āvapantakau āvapantakāḥ
Vocativeāvapantaka āvapantakau āvapantakāḥ
Accusativeāvapantakam āvapantakau āvapantakān
Instrumentalāvapantakena āvapantakābhyām āvapantakaiḥ āvapantakebhiḥ
Dativeāvapantakāya āvapantakābhyām āvapantakebhyaḥ
Ablativeāvapantakāt āvapantakābhyām āvapantakebhyaḥ
Genitiveāvapantakasya āvapantakayoḥ āvapantakānām
Locativeāvapantake āvapantakayoḥ āvapantakeṣu

Compound āvapantaka -

Adverb -āvapantakam -āvapantakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria