Declension table of ?āvandana

Deva

NeuterSingularDualPlural
Nominativeāvandanam āvandane āvandanāni
Vocativeāvandana āvandane āvandanāni
Accusativeāvandanam āvandane āvandanāni
Instrumentalāvandanena āvandanābhyām āvandanaiḥ
Dativeāvandanāya āvandanābhyām āvandanebhyaḥ
Ablativeāvandanāt āvandanābhyām āvandanebhyaḥ
Genitiveāvandanasya āvandanayoḥ āvandanānām
Locativeāvandane āvandanayoḥ āvandaneṣu

Compound āvandana -

Adverb -āvandanam -āvandanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria