Declension table of ?āvalguja

Deva

NeuterSingularDualPlural
Nominativeāvalgujam āvalguje āvalgujāni
Vocativeāvalguja āvalguje āvalgujāni
Accusativeāvalgujam āvalguje āvalgujāni
Instrumentalāvalgujena āvalgujābhyām āvalgujaiḥ
Dativeāvalgujāya āvalgujābhyām āvalgujebhyaḥ
Ablativeāvalgujāt āvalgujābhyām āvalgujebhyaḥ
Genitiveāvalgujasya āvalgujayoḥ āvalgujānām
Locativeāvalguje āvalgujayoḥ āvalgujeṣu

Compound āvalguja -

Adverb -āvalgujam -āvalgujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria