Declension table of ?āvalguja

Deva

MasculineSingularDualPlural
Nominativeāvalgujaḥ āvalgujau āvalgujāḥ
Vocativeāvalguja āvalgujau āvalgujāḥ
Accusativeāvalgujam āvalgujau āvalgujān
Instrumentalāvalgujena āvalgujābhyām āvalgujaiḥ āvalgujebhiḥ
Dativeāvalgujāya āvalgujābhyām āvalgujebhyaḥ
Ablativeāvalgujāt āvalgujābhyām āvalgujebhyaḥ
Genitiveāvalgujasya āvalgujayoḥ āvalgujānām
Locativeāvalguje āvalgujayoḥ āvalgujeṣu

Compound āvalguja -

Adverb -āvalgujam -āvalgujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria