Declension table of ?āvalgita

Deva

MasculineSingularDualPlural
Nominativeāvalgitaḥ āvalgitau āvalgitāḥ
Vocativeāvalgita āvalgitau āvalgitāḥ
Accusativeāvalgitam āvalgitau āvalgitān
Instrumentalāvalgitena āvalgitābhyām āvalgitaiḥ āvalgitebhiḥ
Dativeāvalgitāya āvalgitābhyām āvalgitebhyaḥ
Ablativeāvalgitāt āvalgitābhyām āvalgitebhyaḥ
Genitiveāvalgitasya āvalgitayoḥ āvalgitānām
Locativeāvalgite āvalgitayoḥ āvalgiteṣu

Compound āvalgita -

Adverb -āvalgitam -āvalgitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria