Declension table of ?āttavibhavā

Deva

FeminineSingularDualPlural
Nominativeāttavibhavā āttavibhave āttavibhavāḥ
Vocativeāttavibhave āttavibhave āttavibhavāḥ
Accusativeāttavibhavām āttavibhave āttavibhavāḥ
Instrumentalāttavibhavayā āttavibhavābhyām āttavibhavābhiḥ
Dativeāttavibhavāyai āttavibhavābhyām āttavibhavābhyaḥ
Ablativeāttavibhavāyāḥ āttavibhavābhyām āttavibhavābhyaḥ
Genitiveāttavibhavāyāḥ āttavibhavayoḥ āttavibhavānām
Locativeāttavibhavāyām āttavibhavayoḥ āttavibhavāsu

Adverb -āttavibhavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria