Declension table of ?āttavacasā

Deva

FeminineSingularDualPlural
Nominativeāttavacasā āttavacase āttavacasāḥ
Vocativeāttavacase āttavacase āttavacasāḥ
Accusativeāttavacasām āttavacase āttavacasāḥ
Instrumentalāttavacasayā āttavacasābhyām āttavacasābhiḥ
Dativeāttavacasāyai āttavacasābhyām āttavacasābhyaḥ
Ablativeāttavacasāyāḥ āttavacasābhyām āttavacasābhyaḥ
Genitiveāttavacasāyāḥ āttavacasayoḥ āttavacasānām
Locativeāttavacasāyām āttavacasayoḥ āttavacasāsu

Adverb -āttavacasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria