Declension table of ?āttamanasā

Deva

FeminineSingularDualPlural
Nominativeāttamanasā āttamanase āttamanasāḥ
Vocativeāttamanase āttamanase āttamanasāḥ
Accusativeāttamanasām āttamanase āttamanasāḥ
Instrumentalāttamanasayā āttamanasābhyām āttamanasābhiḥ
Dativeāttamanasāyai āttamanasābhyām āttamanasābhyaḥ
Ablativeāttamanasāyāḥ āttamanasābhyām āttamanasābhyaḥ
Genitiveāttamanasāyāḥ āttamanasayoḥ āttamanasānām
Locativeāttamanasāyām āttamanasayoḥ āttamanasāsu

Adverb -āttamanasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria