Declension table of ?ātmodbhava

Deva

MasculineSingularDualPlural
Nominativeātmodbhavaḥ ātmodbhavau ātmodbhavāḥ
Vocativeātmodbhava ātmodbhavau ātmodbhavāḥ
Accusativeātmodbhavam ātmodbhavau ātmodbhavān
Instrumentalātmodbhavena ātmodbhavābhyām ātmodbhavaiḥ ātmodbhavebhiḥ
Dativeātmodbhavāya ātmodbhavābhyām ātmodbhavebhyaḥ
Ablativeātmodbhavāt ātmodbhavābhyām ātmodbhavebhyaḥ
Genitiveātmodbhavasya ātmodbhavayoḥ ātmodbhavānām
Locativeātmodbhave ātmodbhavayoḥ ātmodbhaveṣu

Compound ātmodbhava -

Adverb -ātmodbhavam -ātmodbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria