Declension table of ?ātmībhāva

Deva

MasculineSingularDualPlural
Nominativeātmībhāvaḥ ātmībhāvau ātmībhāvāḥ
Vocativeātmībhāva ātmībhāvau ātmībhāvāḥ
Accusativeātmībhāvam ātmībhāvau ātmībhāvān
Instrumentalātmībhāvena ātmībhāvābhyām ātmībhāvaiḥ ātmībhāvebhiḥ
Dativeātmībhāvāya ātmībhāvābhyām ātmībhāvebhyaḥ
Ablativeātmībhāvāt ātmībhāvābhyām ātmībhāvebhyaḥ
Genitiveātmībhāvasya ātmībhāvayoḥ ātmībhāvānām
Locativeātmībhāve ātmībhāvayoḥ ātmībhāveṣu

Compound ātmībhāva -

Adverb -ātmībhāvam -ātmībhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria