Declension table of ?ātmavidā

Deva

FeminineSingularDualPlural
Nominativeātmavidā ātmavide ātmavidāḥ
Vocativeātmavide ātmavide ātmavidāḥ
Accusativeātmavidām ātmavide ātmavidāḥ
Instrumentalātmavidayā ātmavidābhyām ātmavidābhiḥ
Dativeātmavidāyai ātmavidābhyām ātmavidābhyaḥ
Ablativeātmavidāyāḥ ātmavidābhyām ātmavidābhyaḥ
Genitiveātmavidāyāḥ ātmavidayoḥ ātmavidānām
Locativeātmavidāyām ātmavidayoḥ ātmavidāsu

Adverb -ātmavidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria