Declension table of ?ātmatyāginī

Deva

FeminineSingularDualPlural
Nominativeātmatyāginī ātmatyāginyau ātmatyāginyaḥ
Vocativeātmatyāgini ātmatyāginyau ātmatyāginyaḥ
Accusativeātmatyāginīm ātmatyāginyau ātmatyāginīḥ
Instrumentalātmatyāginyā ātmatyāginībhyām ātmatyāginībhiḥ
Dativeātmatyāginyai ātmatyāginībhyām ātmatyāginībhyaḥ
Ablativeātmatyāginyāḥ ātmatyāginībhyām ātmatyāginībhyaḥ
Genitiveātmatyāginyāḥ ātmatyāginyoḥ ātmatyāginīnām
Locativeātmatyāginyām ātmatyāginyoḥ ātmatyāginīṣu

Compound ātmatyāgini - ātmatyāginī -

Adverb -ātmatyāgini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria