Declension table of ?ātmatantrā

Deva

FeminineSingularDualPlural
Nominativeātmatantrā ātmatantre ātmatantrāḥ
Vocativeātmatantre ātmatantre ātmatantrāḥ
Accusativeātmatantrām ātmatantre ātmatantrāḥ
Instrumentalātmatantrayā ātmatantrābhyām ātmatantrābhiḥ
Dativeātmatantrāyai ātmatantrābhyām ātmatantrābhyaḥ
Ablativeātmatantrāyāḥ ātmatantrābhyām ātmatantrābhyaḥ
Genitiveātmatantrāyāḥ ātmatantrayoḥ ātmatantrāṇām
Locativeātmatantrāyām ātmatantrayoḥ ātmatantrāsu

Adverb -ātmatantram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria