Declension table of ?ātmasammita

Deva

MasculineSingularDualPlural
Nominativeātmasammitaḥ ātmasammitau ātmasammitāḥ
Vocativeātmasammita ātmasammitau ātmasammitāḥ
Accusativeātmasammitam ātmasammitau ātmasammitān
Instrumentalātmasammitena ātmasammitābhyām ātmasammitaiḥ ātmasammitebhiḥ
Dativeātmasammitāya ātmasammitābhyām ātmasammitebhyaḥ
Ablativeātmasammitāt ātmasammitābhyām ātmasammitebhyaḥ
Genitiveātmasammitasya ātmasammitayoḥ ātmasammitānām
Locativeātmasammite ātmasammitayoḥ ātmasammiteṣu

Compound ātmasammita -

Adverb -ātmasammitam -ātmasammitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria