Declension table of ?ātmasambhava

Deva

MasculineSingularDualPlural
Nominativeātmasambhavaḥ ātmasambhavau ātmasambhavāḥ
Vocativeātmasambhava ātmasambhavau ātmasambhavāḥ
Accusativeātmasambhavam ātmasambhavau ātmasambhavān
Instrumentalātmasambhavena ātmasambhavābhyām ātmasambhavaiḥ ātmasambhavebhiḥ
Dativeātmasambhavāya ātmasambhavābhyām ātmasambhavebhyaḥ
Ablativeātmasambhavāt ātmasambhavābhyām ātmasambhavebhyaḥ
Genitiveātmasambhavasya ātmasambhavayoḥ ātmasambhavānām
Locativeātmasambhave ātmasambhavayoḥ ātmasambhaveṣu

Compound ātmasambhava -

Adverb -ātmasambhavam -ātmasambhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria