Declension table of ?ātmasambhāvitā

Deva

FeminineSingularDualPlural
Nominativeātmasambhāvitā ātmasambhāvite ātmasambhāvitāḥ
Vocativeātmasambhāvite ātmasambhāvite ātmasambhāvitāḥ
Accusativeātmasambhāvitām ātmasambhāvite ātmasambhāvitāḥ
Instrumentalātmasambhāvitayā ātmasambhāvitābhyām ātmasambhāvitābhiḥ
Dativeātmasambhāvitāyai ātmasambhāvitābhyām ātmasambhāvitābhyaḥ
Ablativeātmasambhāvitāyāḥ ātmasambhāvitābhyām ātmasambhāvitābhyaḥ
Genitiveātmasambhāvitāyāḥ ātmasambhāvitayoḥ ātmasambhāvitānām
Locativeātmasambhāvitāyām ātmasambhāvitayoḥ ātmasambhāvitāsu

Adverb -ātmasambhāvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria