Declension table of ?ātmasambhāvanā

Deva

FeminineSingularDualPlural
Nominativeātmasambhāvanā ātmasambhāvane ātmasambhāvanāḥ
Vocativeātmasambhāvane ātmasambhāvane ātmasambhāvanāḥ
Accusativeātmasambhāvanām ātmasambhāvane ātmasambhāvanāḥ
Instrumentalātmasambhāvanayā ātmasambhāvanābhyām ātmasambhāvanābhiḥ
Dativeātmasambhāvanāyai ātmasambhāvanābhyām ātmasambhāvanābhyaḥ
Ablativeātmasambhāvanāyāḥ ātmasambhāvanābhyām ātmasambhāvanābhyaḥ
Genitiveātmasambhāvanāyāḥ ātmasambhāvanayoḥ ātmasambhāvanānām
Locativeātmasambhāvanāyām ātmasambhāvanayoḥ ātmasambhāvanāsu

Adverb -ātmasambhāvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria