Declension table of ?ātmasaṃstha

Deva

MasculineSingularDualPlural
Nominativeātmasaṃsthaḥ ātmasaṃsthau ātmasaṃsthāḥ
Vocativeātmasaṃstha ātmasaṃsthau ātmasaṃsthāḥ
Accusativeātmasaṃstham ātmasaṃsthau ātmasaṃsthān
Instrumentalātmasaṃsthena ātmasaṃsthābhyām ātmasaṃsthaiḥ ātmasaṃsthebhiḥ
Dativeātmasaṃsthāya ātmasaṃsthābhyām ātmasaṃsthebhyaḥ
Ablativeātmasaṃsthāt ātmasaṃsthābhyām ātmasaṃsthebhyaḥ
Genitiveātmasaṃsthasya ātmasaṃsthayoḥ ātmasaṃsthānām
Locativeātmasaṃsthe ātmasaṃsthayoḥ ātmasaṃstheṣu

Compound ātmasaṃstha -

Adverb -ātmasaṃstham -ātmasaṃsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria