Declension table of ?ātmarakṣakā

Deva

FeminineSingularDualPlural
Nominativeātmarakṣakā ātmarakṣake ātmarakṣakāḥ
Vocativeātmarakṣake ātmarakṣake ātmarakṣakāḥ
Accusativeātmarakṣakām ātmarakṣake ātmarakṣakāḥ
Instrumentalātmarakṣakayā ātmarakṣakābhyām ātmarakṣakābhiḥ
Dativeātmarakṣakāyai ātmarakṣakābhyām ātmarakṣakābhyaḥ
Ablativeātmarakṣakāyāḥ ātmarakṣakābhyām ātmarakṣakābhyaḥ
Genitiveātmarakṣakāyāḥ ātmarakṣakayoḥ ātmarakṣakāṇām
Locativeātmarakṣakāyām ātmarakṣakayoḥ ātmarakṣakāsu

Adverb -ātmarakṣakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria