Declension table of ?ātmarakṣaka

Deva

NeuterSingularDualPlural
Nominativeātmarakṣakam ātmarakṣake ātmarakṣakāṇi
Vocativeātmarakṣaka ātmarakṣake ātmarakṣakāṇi
Accusativeātmarakṣakam ātmarakṣake ātmarakṣakāṇi
Instrumentalātmarakṣakeṇa ātmarakṣakābhyām ātmarakṣakaiḥ
Dativeātmarakṣakāya ātmarakṣakābhyām ātmarakṣakebhyaḥ
Ablativeātmarakṣakāt ātmarakṣakābhyām ātmarakṣakebhyaḥ
Genitiveātmarakṣakasya ātmarakṣakayoḥ ātmarakṣakāṇām
Locativeātmarakṣake ātmarakṣakayoḥ ātmarakṣakeṣu

Compound ātmarakṣaka -

Adverb -ātmarakṣakam -ātmarakṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria