Declension table of ?ātmaprīti

Deva

FeminineSingularDualPlural
Nominativeātmaprītiḥ ātmaprītī ātmaprītayaḥ
Vocativeātmaprīte ātmaprītī ātmaprītayaḥ
Accusativeātmaprītim ātmaprītī ātmaprītīḥ
Instrumentalātmaprītyā ātmaprītibhyām ātmaprītibhiḥ
Dativeātmaprītyai ātmaprītaye ātmaprītibhyām ātmaprītibhyaḥ
Ablativeātmaprītyāḥ ātmaprīteḥ ātmaprītibhyām ātmaprītibhyaḥ
Genitiveātmaprītyāḥ ātmaprīteḥ ātmaprītyoḥ ātmaprītīnām
Locativeātmaprītyām ātmaprītau ātmaprītyoḥ ātmaprītiṣu

Compound ātmaprīti -

Adverb -ātmaprīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria