Declension table of ?ātmaprayojana

Deva

NeuterSingularDualPlural
Nominativeātmaprayojanam ātmaprayojane ātmaprayojanāni
Vocativeātmaprayojana ātmaprayojane ātmaprayojanāni
Accusativeātmaprayojanam ātmaprayojane ātmaprayojanāni
Instrumentalātmaprayojanena ātmaprayojanābhyām ātmaprayojanaiḥ
Dativeātmaprayojanāya ātmaprayojanābhyām ātmaprayojanebhyaḥ
Ablativeātmaprayojanāt ātmaprayojanābhyām ātmaprayojanebhyaḥ
Genitiveātmaprayojanasya ātmaprayojanayoḥ ātmaprayojanānām
Locativeātmaprayojane ātmaprayojanayoḥ ātmaprayojaneṣu

Compound ātmaprayojana -

Adverb -ātmaprayojanam -ātmaprayojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria