Declension table of ?ātmaprayojana

Deva

MasculineSingularDualPlural
Nominativeātmaprayojanaḥ ātmaprayojanau ātmaprayojanāḥ
Vocativeātmaprayojana ātmaprayojanau ātmaprayojanāḥ
Accusativeātmaprayojanam ātmaprayojanau ātmaprayojanān
Instrumentalātmaprayojanena ātmaprayojanābhyām ātmaprayojanaiḥ ātmaprayojanebhiḥ
Dativeātmaprayojanāya ātmaprayojanābhyām ātmaprayojanebhyaḥ
Ablativeātmaprayojanāt ātmaprayojanābhyām ātmaprayojanebhyaḥ
Genitiveātmaprayojanasya ātmaprayojanayoḥ ātmaprayojanānām
Locativeātmaprayojane ātmaprayojanayoḥ ātmaprayojaneṣu

Compound ātmaprayojana -

Adverb -ātmaprayojanam -ātmaprayojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria