Declension table of ?ātmaparājitā

Deva

FeminineSingularDualPlural
Nominativeātmaparājitā ātmaparājite ātmaparājitāḥ
Vocativeātmaparājite ātmaparājite ātmaparājitāḥ
Accusativeātmaparājitām ātmaparājite ātmaparājitāḥ
Instrumentalātmaparājitayā ātmaparājitābhyām ātmaparājitābhiḥ
Dativeātmaparājitāyai ātmaparājitābhyām ātmaparājitābhyaḥ
Ablativeātmaparājitāyāḥ ātmaparājitābhyām ātmaparājitābhyaḥ
Genitiveātmaparājitāyāḥ ātmaparājitayoḥ ātmaparājitānām
Locativeātmaparājitāyām ātmaparājitayoḥ ātmaparājitāsu

Adverb -ātmaparājitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria