Declension table of ?ātmapāta

Deva

MasculineSingularDualPlural
Nominativeātmapātaḥ ātmapātau ātmapātāḥ
Vocativeātmapāta ātmapātau ātmapātāḥ
Accusativeātmapātam ātmapātau ātmapātān
Instrumentalātmapātena ātmapātābhyām ātmapātaiḥ ātmapātebhiḥ
Dativeātmapātāya ātmapātābhyām ātmapātebhyaḥ
Ablativeātmapātāt ātmapātābhyām ātmapātebhyaḥ
Genitiveātmapātasya ātmapātayoḥ ātmapātānām
Locativeātmapāte ātmapātayoḥ ātmapāteṣu

Compound ātmapāta -

Adverb -ātmapātam -ātmapātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria