Declension table of ?ātmanvinī

Deva

FeminineSingularDualPlural
Nominativeātmanvinī ātmanvinyau ātmanvinyaḥ
Vocativeātmanvini ātmanvinyau ātmanvinyaḥ
Accusativeātmanvinīm ātmanvinyau ātmanvinīḥ
Instrumentalātmanvinyā ātmanvinībhyām ātmanvinībhiḥ
Dativeātmanvinyai ātmanvinībhyām ātmanvinībhyaḥ
Ablativeātmanvinyāḥ ātmanvinībhyām ātmanvinībhyaḥ
Genitiveātmanvinyāḥ ātmanvinyoḥ ātmanvinīnām
Locativeātmanvinyām ātmanvinyoḥ ātmanvinīṣu

Compound ātmanvini - ātmanvinī -

Adverb -ātmanvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria