Declension table of ?ātmanitya

Deva

MasculineSingularDualPlural
Nominativeātmanityaḥ ātmanityau ātmanityāḥ
Vocativeātmanitya ātmanityau ātmanityāḥ
Accusativeātmanityam ātmanityau ātmanityān
Instrumentalātmanityena ātmanityābhyām ātmanityaiḥ ātmanityebhiḥ
Dativeātmanityāya ātmanityābhyām ātmanityebhyaḥ
Ablativeātmanityāt ātmanityābhyām ātmanityebhyaḥ
Genitiveātmanityasya ātmanityayoḥ ātmanityānām
Locativeātmanitye ātmanityayoḥ ātmanityeṣu

Compound ātmanitya -

Adverb -ātmanityam -ātmanityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria