Declension table of ?ātmaniṣkrayaṇa

Deva

MasculineSingularDualPlural
Nominativeātmaniṣkrayaṇaḥ ātmaniṣkrayaṇau ātmaniṣkrayaṇāḥ
Vocativeātmaniṣkrayaṇa ātmaniṣkrayaṇau ātmaniṣkrayaṇāḥ
Accusativeātmaniṣkrayaṇam ātmaniṣkrayaṇau ātmaniṣkrayaṇān
Instrumentalātmaniṣkrayaṇena ātmaniṣkrayaṇābhyām ātmaniṣkrayaṇaiḥ ātmaniṣkrayaṇebhiḥ
Dativeātmaniṣkrayaṇāya ātmaniṣkrayaṇābhyām ātmaniṣkrayaṇebhyaḥ
Ablativeātmaniṣkrayaṇāt ātmaniṣkrayaṇābhyām ātmaniṣkrayaṇebhyaḥ
Genitiveātmaniṣkrayaṇasya ātmaniṣkrayaṇayoḥ ātmaniṣkrayaṇānām
Locativeātmaniṣkrayaṇe ātmaniṣkrayaṇayoḥ ātmaniṣkrayaṇeṣu

Compound ātmaniṣkrayaṇa -

Adverb -ātmaniṣkrayaṇam -ātmaniṣkrayaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria