Declension table of ?ātmanāsaptamā

Deva

FeminineSingularDualPlural
Nominativeātmanāsaptamā ātmanāsaptame ātmanāsaptamāḥ
Vocativeātmanāsaptame ātmanāsaptame ātmanāsaptamāḥ
Accusativeātmanāsaptamām ātmanāsaptame ātmanāsaptamāḥ
Instrumentalātmanāsaptamayā ātmanāsaptamābhyām ātmanāsaptamābhiḥ
Dativeātmanāsaptamāyai ātmanāsaptamābhyām ātmanāsaptamābhyaḥ
Ablativeātmanāsaptamāyāḥ ātmanāsaptamābhyām ātmanāsaptamābhyaḥ
Genitiveātmanāsaptamāyāḥ ātmanāsaptamayoḥ ātmanāsaptamānām
Locativeātmanāsaptamāyām ātmanāsaptamayoḥ ātmanāsaptamāsu

Adverb -ātmanāsaptamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria