Declension table of ātmanādvitīya

Deva

MasculineSingularDualPlural
Nominativeātmanādvitīyaḥ ātmanādvitīyau ātmanādvitīyāḥ
Vocativeātmanādvitīya ātmanādvitīyau ātmanādvitīyāḥ
Accusativeātmanādvitīyam ātmanādvitīyau ātmanādvitīyān
Instrumentalātmanādvitīyena ātmanādvitīyābhyām ātmanādvitīyaiḥ ātmanādvitīyebhiḥ
Dativeātmanādvitīyāya ātmanādvitīyābhyām ātmanādvitīyebhyaḥ
Ablativeātmanādvitīyāt ātmanādvitīyābhyām ātmanādvitīyebhyaḥ
Genitiveātmanādvitīyasya ātmanādvitīyayoḥ ātmanādvitīyānām
Locativeātmanādvitīye ātmanādvitīyayoḥ ātmanādvitīyeṣu

Compound ātmanādvitīya -

Adverb -ātmanādvitīyam -ātmanādvitīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria