Declension table of ?ātmalābha

Deva

MasculineSingularDualPlural
Nominativeātmalābhaḥ ātmalābhau ātmalābhāḥ
Vocativeātmalābha ātmalābhau ātmalābhāḥ
Accusativeātmalābham ātmalābhau ātmalābhān
Instrumentalātmalābhena ātmalābhābhyām ātmalābhaiḥ ātmalābhebhiḥ
Dativeātmalābhāya ātmalābhābhyām ātmalābhebhyaḥ
Ablativeātmalābhāt ātmalābhābhyām ātmalābhebhyaḥ
Genitiveātmalābhasya ātmalābhayoḥ ātmalābhānām
Locativeātmalābhe ātmalābhayoḥ ātmalābheṣu

Compound ātmalābha -

Adverb -ātmalābham -ātmalābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria