Declension table of ?ātmakīya

Deva

NeuterSingularDualPlural
Nominativeātmakīyam ātmakīye ātmakīyāni
Vocativeātmakīya ātmakīye ātmakīyāni
Accusativeātmakīyam ātmakīye ātmakīyāni
Instrumentalātmakīyena ātmakīyābhyām ātmakīyaiḥ
Dativeātmakīyāya ātmakīyābhyām ātmakīyebhyaḥ
Ablativeātmakīyāt ātmakīyābhyām ātmakīyebhyaḥ
Genitiveātmakīyasya ātmakīyayoḥ ātmakīyānām
Locativeātmakīye ātmakīyayoḥ ātmakīyeṣu

Compound ātmakīya -

Adverb -ātmakīyam -ātmakīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria