Declension table of ?ātmakīya

Deva

MasculineSingularDualPlural
Nominativeātmakīyaḥ ātmakīyau ātmakīyāḥ
Vocativeātmakīya ātmakīyau ātmakīyāḥ
Accusativeātmakīyam ātmakīyau ātmakīyān
Instrumentalātmakīyena ātmakīyābhyām ātmakīyaiḥ ātmakīyebhiḥ
Dativeātmakīyāya ātmakīyābhyām ātmakīyebhyaḥ
Ablativeātmakīyāt ātmakīyābhyām ātmakīyebhyaḥ
Genitiveātmakīyasya ātmakīyayoḥ ātmakīyānām
Locativeātmakīye ātmakīyayoḥ ātmakīyeṣu

Compound ātmakīya -

Adverb -ātmakīyam -ātmakīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria