Declension table of ?ātmakāmeyaka

Deva

NeuterSingularDualPlural
Nominativeātmakāmeyakam ātmakāmeyake ātmakāmeyakāni
Vocativeātmakāmeyaka ātmakāmeyake ātmakāmeyakāni
Accusativeātmakāmeyakam ātmakāmeyake ātmakāmeyakāni
Instrumentalātmakāmeyakena ātmakāmeyakābhyām ātmakāmeyakaiḥ
Dativeātmakāmeyakāya ātmakāmeyakābhyām ātmakāmeyakebhyaḥ
Ablativeātmakāmeyakāt ātmakāmeyakābhyām ātmakāmeyakebhyaḥ
Genitiveātmakāmeyakasya ātmakāmeyakayoḥ ātmakāmeyakānām
Locativeātmakāmeyake ātmakāmeyakayoḥ ātmakāmeyakeṣu

Compound ātmakāmeyaka -

Adverb -ātmakāmeyakam -ātmakāmeyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria