Declension table of ?ātmakāma

Deva

MasculineSingularDualPlural
Nominativeātmakāmaḥ ātmakāmau ātmakāmāḥ
Vocativeātmakāma ātmakāmau ātmakāmāḥ
Accusativeātmakāmam ātmakāmau ātmakāmān
Instrumentalātmakāmena ātmakāmābhyām ātmakāmaiḥ ātmakāmebhiḥ
Dativeātmakāmāya ātmakāmābhyām ātmakāmebhyaḥ
Ablativeātmakāmāt ātmakāmābhyām ātmakāmebhyaḥ
Genitiveātmakāmasya ātmakāmayoḥ ātmakāmānām
Locativeātmakāme ātmakāmayoḥ ātmakāmeṣu

Compound ātmakāma -

Adverb -ātmakāmam -ātmakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria