Declension table of ?ātmajñāna

Deva

NeuterSingularDualPlural
Nominativeātmajñānam ātmajñāne ātmajñānāni
Vocativeātmajñāna ātmajñāne ātmajñānāni
Accusativeātmajñānam ātmajñāne ātmajñānāni
Instrumentalātmajñānena ātmajñānābhyām ātmajñānaiḥ
Dativeātmajñānāya ātmajñānābhyām ātmajñānebhyaḥ
Ablativeātmajñānāt ātmajñānābhyām ātmajñānebhyaḥ
Genitiveātmajñānasya ātmajñānayoḥ ātmajñānānām
Locativeātmajñāne ātmajñānayoḥ ātmajñāneṣu

Compound ātmajñāna -

Adverb -ātmajñānam -ātmajñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria