Declension table of ?ātmahitā

Deva

FeminineSingularDualPlural
Nominativeātmahitā ātmahite ātmahitāḥ
Vocativeātmahite ātmahite ātmahitāḥ
Accusativeātmahitām ātmahite ātmahitāḥ
Instrumentalātmahitayā ātmahitābhyām ātmahitābhiḥ
Dativeātmahitāyai ātmahitābhyām ātmahitābhyaḥ
Ablativeātmahitāyāḥ ātmahitābhyām ātmahitābhyaḥ
Genitiveātmahitāyāḥ ātmahitayoḥ ātmahitānām
Locativeātmahitāyām ātmahitayoḥ ātmahitāsu

Adverb -ātmahitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria