Declension table of ?ātmagupti

Deva

FeminineSingularDualPlural
Nominativeātmaguptiḥ ātmaguptī ātmaguptayaḥ
Vocativeātmagupte ātmaguptī ātmaguptayaḥ
Accusativeātmaguptim ātmaguptī ātmaguptīḥ
Instrumentalātmaguptyā ātmaguptibhyām ātmaguptibhiḥ
Dativeātmaguptyai ātmaguptaye ātmaguptibhyām ātmaguptibhyaḥ
Ablativeātmaguptyāḥ ātmagupteḥ ātmaguptibhyām ātmaguptibhyaḥ
Genitiveātmaguptyāḥ ātmagupteḥ ātmaguptyoḥ ātmaguptīnām
Locativeātmaguptyām ātmaguptau ātmaguptyoḥ ātmaguptiṣu

Compound ātmagupti -

Adverb -ātmagupti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria