Declension table of ?ātmaghātaka

Deva

MasculineSingularDualPlural
Nominativeātmaghātakaḥ ātmaghātakau ātmaghātakāḥ
Vocativeātmaghātaka ātmaghātakau ātmaghātakāḥ
Accusativeātmaghātakam ātmaghātakau ātmaghātakān
Instrumentalātmaghātakena ātmaghātakābhyām ātmaghātakaiḥ ātmaghātakebhiḥ
Dativeātmaghātakāya ātmaghātakābhyām ātmaghātakebhyaḥ
Ablativeātmaghātakāt ātmaghātakābhyām ātmaghātakebhyaḥ
Genitiveātmaghātakasya ātmaghātakayoḥ ātmaghātakānām
Locativeātmaghātake ātmaghātakayoḥ ātmaghātakeṣu

Compound ātmaghātaka -

Adverb -ātmaghātakam -ātmaghātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria